Singular | Dual | Plural | |
Nominativo |
रयिष्ठाः
rayiṣṭhāḥ |
रयिष्ठौ
rayiṣṭhau |
रयिष्ठाः
rayiṣṭhāḥ |
Vocativo |
रयिष्ठाः
rayiṣṭhāḥ |
रयिष्ठौ
rayiṣṭhau |
रयिष्ठाः
rayiṣṭhāḥ |
Acusativo |
रयिष्ठाम्
rayiṣṭhām |
रयिष्ठौ
rayiṣṭhau |
रयिष्ठः
rayiṣṭhaḥ |
Instrumental |
रयिष्ठा
rayiṣṭhā |
रयिष्ठाभ्याम्
rayiṣṭhābhyām |
रयिष्ठाभिः
rayiṣṭhābhiḥ |
Dativo |
रयिष्ठे
rayiṣṭhe |
रयिष्ठाभ्याम्
rayiṣṭhābhyām |
रयिष्ठाभ्यः
rayiṣṭhābhyaḥ |
Ablativo |
रयिष्ठः
rayiṣṭhaḥ |
रयिष्ठाभ्याम्
rayiṣṭhābhyām |
रयिष्ठाभ्यः
rayiṣṭhābhyaḥ |
Genitivo |
रयिष्ठः
rayiṣṭhaḥ |
रयिष्ठोः
rayiṣṭhoḥ |
रयिष्ठाम्
rayiṣṭhām |
Locativo |
रयिष्ठि
rayiṣṭhi |
रयिष्ठोः
rayiṣṭhoḥ |
रयिष्ठासु
rayiṣṭhāsu |