Sanskrit tools

Sanskrit declension


Declension of रयिष्ठ rayiṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रयिष्ठम् rayiṣṭham
रयिष्ठे rayiṣṭhe
रयिष्ठानि rayiṣṭhāni
Vocative रयिष्ठ rayiṣṭha
रयिष्ठे rayiṣṭhe
रयिष्ठानि rayiṣṭhāni
Accusative रयिष्ठम् rayiṣṭham
रयिष्ठे rayiṣṭhe
रयिष्ठानि rayiṣṭhāni
Instrumental रयिष्ठेन rayiṣṭhena
रयिष्ठाभ्याम् rayiṣṭhābhyām
रयिष्ठैः rayiṣṭhaiḥ
Dative रयिष्ठाय rayiṣṭhāya
रयिष्ठाभ्याम् rayiṣṭhābhyām
रयिष्ठेभ्यः rayiṣṭhebhyaḥ
Ablative रयिष्ठात् rayiṣṭhāt
रयिष्ठाभ्याम् rayiṣṭhābhyām
रयिष्ठेभ्यः rayiṣṭhebhyaḥ
Genitive रयिष्ठस्य rayiṣṭhasya
रयिष्ठयोः rayiṣṭhayoḥ
रयिष्ठानाम् rayiṣṭhānām
Locative रयिष्ठे rayiṣṭhe
रयिष्ठयोः rayiṣṭhayoḥ
रयिष्ठेषु rayiṣṭheṣu