Singular | Dual | Plural | |
Nominativo |
रयिष्ठम्
rayiṣṭham |
रयिष्ठे
rayiṣṭhe |
रयिष्ठानि
rayiṣṭhāni |
Vocativo |
रयिष्ठ
rayiṣṭha |
रयिष्ठे
rayiṣṭhe |
रयिष्ठानि
rayiṣṭhāni |
Acusativo |
रयिष्ठम्
rayiṣṭham |
रयिष्ठे
rayiṣṭhe |
रयिष्ठानि
rayiṣṭhāni |
Instrumental |
रयिष्ठेन
rayiṣṭhena |
रयिष्ठाभ्याम्
rayiṣṭhābhyām |
रयिष्ठैः
rayiṣṭhaiḥ |
Dativo |
रयिष्ठाय
rayiṣṭhāya |
रयिष्ठाभ्याम्
rayiṣṭhābhyām |
रयिष्ठेभ्यः
rayiṣṭhebhyaḥ |
Ablativo |
रयिष्ठात्
rayiṣṭhāt |
रयिष्ठाभ्याम्
rayiṣṭhābhyām |
रयिष्ठेभ्यः
rayiṣṭhebhyaḥ |
Genitivo |
रयिष्ठस्य
rayiṣṭhasya |
रयिष्ठयोः
rayiṣṭhayoḥ |
रयिष्ठानाम्
rayiṣṭhānām |
Locativo |
रयिष्ठे
rayiṣṭhe |
रयिष्ठयोः
rayiṣṭhayoḥ |
रयिष्ठेषु
rayiṣṭheṣu |