Sanskrit tools

Sanskrit declension


Declension of रयिष्ठान rayiṣṭhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रयिष्ठानम् rayiṣṭhānam
रयिष्ठाने rayiṣṭhāne
रयिष्ठानानि rayiṣṭhānāni
Vocative रयिष्ठान rayiṣṭhāna
रयिष्ठाने rayiṣṭhāne
रयिष्ठानानि rayiṣṭhānāni
Accusative रयिष्ठानम् rayiṣṭhānam
रयिष्ठाने rayiṣṭhāne
रयिष्ठानानि rayiṣṭhānāni
Instrumental रयिष्ठानेन rayiṣṭhānena
रयिष्ठानाभ्याम् rayiṣṭhānābhyām
रयिष्ठानैः rayiṣṭhānaiḥ
Dative रयिष्ठानाय rayiṣṭhānāya
रयिष्ठानाभ्याम् rayiṣṭhānābhyām
रयिष्ठानेभ्यः rayiṣṭhānebhyaḥ
Ablative रयिष्ठानात् rayiṣṭhānāt
रयिष्ठानाभ्याम् rayiṣṭhānābhyām
रयिष्ठानेभ्यः rayiṣṭhānebhyaḥ
Genitive रयिष्ठानस्य rayiṣṭhānasya
रयिष्ठानयोः rayiṣṭhānayoḥ
रयिष्ठानानाम् rayiṣṭhānānām
Locative रयिष्ठाने rayiṣṭhāne
रयिष्ठानयोः rayiṣṭhānayoḥ
रयिष्ठानेषु rayiṣṭhāneṣu