| Singular | Dual | Plural |
Nominativo |
रयिष्ठानम्
rayiṣṭhānam
|
रयिष्ठाने
rayiṣṭhāne
|
रयिष्ठानानि
rayiṣṭhānāni
|
Vocativo |
रयिष्ठान
rayiṣṭhāna
|
रयिष्ठाने
rayiṣṭhāne
|
रयिष्ठानानि
rayiṣṭhānāni
|
Acusativo |
रयिष्ठानम्
rayiṣṭhānam
|
रयिष्ठाने
rayiṣṭhāne
|
रयिष्ठानानि
rayiṣṭhānāni
|
Instrumental |
रयिष्ठानेन
rayiṣṭhānena
|
रयिष्ठानाभ्याम्
rayiṣṭhānābhyām
|
रयिष्ठानैः
rayiṣṭhānaiḥ
|
Dativo |
रयिष्ठानाय
rayiṣṭhānāya
|
रयिष्ठानाभ्याम्
rayiṣṭhānābhyām
|
रयिष्ठानेभ्यः
rayiṣṭhānebhyaḥ
|
Ablativo |
रयिष्ठानात्
rayiṣṭhānāt
|
रयिष्ठानाभ्याम्
rayiṣṭhānābhyām
|
रयिष्ठानेभ्यः
rayiṣṭhānebhyaḥ
|
Genitivo |
रयिष्ठानस्य
rayiṣṭhānasya
|
रयिष्ठानयोः
rayiṣṭhānayoḥ
|
रयिष्ठानानाम्
rayiṣṭhānānām
|
Locativo |
रयिष्ठाने
rayiṣṭhāne
|
रयिष्ठानयोः
rayiṣṭhānayoḥ
|
रयिष्ठानेषु
rayiṣṭhāneṣu
|