Singular | Dual | Plural | |
Nominative |
रयीयती
rayīyatī |
रयीयत्यौ
rayīyatyau |
रयीयत्यः
rayīyatyaḥ |
Vocative |
रयीयति
rayīyati |
रयीयत्यौ
rayīyatyau |
रयीयत्यः
rayīyatyaḥ |
Accusative |
रयीयतीम्
rayīyatīm |
रयीयत्यौ
rayīyatyau |
रयीयतीः
rayīyatīḥ |
Instrumental |
रयीयत्या
rayīyatyā |
रयीयतीभ्याम्
rayīyatībhyām |
रयीयतीभिः
rayīyatībhiḥ |
Dative |
रयीयत्यै
rayīyatyai |
रयीयतीभ्याम्
rayīyatībhyām |
रयीयतीभ्यः
rayīyatībhyaḥ |
Ablative |
रयीयत्याः
rayīyatyāḥ |
रयीयतीभ्याम्
rayīyatībhyām |
रयीयतीभ्यः
rayīyatībhyaḥ |
Genitive |
रयीयत्याः
rayīyatyāḥ |
रयीयत्योः
rayīyatyoḥ |
रयीयतीनाम्
rayīyatīnām |
Locative |
रयीयत्याम्
rayīyatyām |
रयीयत्योः
rayīyatyoḥ |
रयीयतीषु
rayīyatīṣu |