Sanskrit tools

Sanskrit declension


Declension of रराण rarāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रराणः rarāṇaḥ
रराणौ rarāṇau
रराणाः rarāṇāḥ
Vocative रराण rarāṇa
रराणौ rarāṇau
रराणाः rarāṇāḥ
Accusative रराणम् rarāṇam
रराणौ rarāṇau
रराणान् rarāṇān
Instrumental रराणेन rarāṇena
रराणाभ्याम् rarāṇābhyām
रराणैः rarāṇaiḥ
Dative रराणाय rarāṇāya
रराणाभ्याम् rarāṇābhyām
रराणेभ्यः rarāṇebhyaḥ
Ablative रराणात् rarāṇāt
रराणाभ्याम् rarāṇābhyām
रराणेभ्यः rarāṇebhyaḥ
Genitive रराणस्य rarāṇasya
रराणयोः rarāṇayoḥ
रराणानाम् rarāṇānām
Locative रराणे rarāṇe
रराणयोः rarāṇayoḥ
रराणेषु rarāṇeṣu