Singular | Dual | Plural | |
Nominativo |
रराणः
rarāṇaḥ |
रराणौ
rarāṇau |
रराणाः
rarāṇāḥ |
Vocativo |
रराण
rarāṇa |
रराणौ
rarāṇau |
रराणाः
rarāṇāḥ |
Acusativo |
रराणम्
rarāṇam |
रराणौ
rarāṇau |
रराणान्
rarāṇān |
Instrumental |
रराणेन
rarāṇena |
रराणाभ्याम्
rarāṇābhyām |
रराणैः
rarāṇaiḥ |
Dativo |
रराणाय
rarāṇāya |
रराणाभ्याम्
rarāṇābhyām |
रराणेभ्यः
rarāṇebhyaḥ |
Ablativo |
रराणात्
rarāṇāt |
रराणाभ्याम्
rarāṇābhyām |
रराणेभ्यः
rarāṇebhyaḥ |
Genitivo |
रराणस्य
rarāṇasya |
रराणयोः
rarāṇayoḥ |
रराणानाम्
rarāṇānām |
Locativo |
रराणे
rarāṇe |
रराणयोः
rarāṇayoḥ |
रराणेषु
rarāṇeṣu |