Sanskrit tools

Sanskrit declension


Declension of ररावन् rarāvan, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative ररावा rarāvā
ररावाण्-औ rarāvāṇ-au
ररावाणः rarāvāṇaḥ
Vocative ररावन् rarāvan
ररावाण्-औ rarāvāṇ-au
ररावाणः rarāvāṇaḥ
Accusative ररावाण्-अम् rarāvāṇ-am
ररावाण्-औ rarāvāṇ-au
रराव्णः rarāvṇaḥ
Instrumental रराव्णा rarāvṇā
ररावभ्याम् rarāvabhyām
ररावभिः rarāvabhiḥ
Dative रराव्णे rarāvṇe
ररावभ्याम् rarāvabhyām
ररावभ्यः rarāvabhyaḥ
Ablative रराव्णः rarāvṇaḥ
ररावभ्याम् rarāvabhyām
ररावभ्यः rarāvabhyaḥ
Genitive रराव्णः rarāvṇaḥ
रराव्णोः rarāvṇoḥ
रराव्णाम् rarāvṇām
Locative रराव्णि rarāvṇi
ररावण्-इ rarāvaṇ-i
रराव्णोः rarāvṇoḥ
ररावसु rarāvasu