Herramientas de sánscrito

Declinación del sánscrito


Declinación de ररावन् rarāvan, m.

Referencia(s) (en inglés): Müller p. 86, §191 - .
SingularDualPlural
Nominativo ररावा rarāvā
ररावाण्-औ rarāvāṇ-au
ररावाणः rarāvāṇaḥ
Vocativo ररावन् rarāvan
ररावाण्-औ rarāvāṇ-au
ररावाणः rarāvāṇaḥ
Acusativo ररावाण्-अम् rarāvāṇ-am
ररावाण्-औ rarāvāṇ-au
रराव्णः rarāvṇaḥ
Instrumental रराव्णा rarāvṇā
ररावभ्याम् rarāvabhyām
ररावभिः rarāvabhiḥ
Dativo रराव्णे rarāvṇe
ररावभ्याम् rarāvabhyām
ररावभ्यः rarāvabhyaḥ
Ablativo रराव्णः rarāvṇaḥ
ररावभ्याम् rarāvabhyām
ररावभ्यः rarāvabhyaḥ
Genitivo रराव्णः rarāvṇaḥ
रराव्णोः rarāvṇoḥ
रराव्णाम् rarāvṇām
Locativo रराव्णि rarāvṇi
ररावण्-इ rarāvaṇ-i
रराव्णोः rarāvṇoḥ
ररावसु rarāvasu