Singular | Dual | Plural | |
Nominative |
रराव
rarāva |
रराव्णी
rarāvṇī ररावणी rarāvaṇī |
ररावाणि
rarāvāṇi |
Vocative |
रराव
rarāva ररावन् rarāvan |
रराव्णी
rarāvṇī ररावणी rarāvaṇī |
ररावाणि
rarāvāṇi |
Accusative |
रराव
rarāva |
रराव्णी
rarāvṇī ररावणी rarāvaṇī |
ररावाणि
rarāvāṇi |
Instrumental |
रराव्णा
rarāvṇā |
ररावभ्याम्
rarāvabhyām |
ररावभिः
rarāvabhiḥ |
Dative |
रराव्णे
rarāvṇe |
ररावभ्याम्
rarāvabhyām |
ररावभ्यः
rarāvabhyaḥ |
Ablative |
रराव्णः
rarāvṇaḥ |
ररावभ्याम्
rarāvabhyām |
ररावभ्यः
rarāvabhyaḥ |
Genitive |
रराव्णः
rarāvṇaḥ |
रराव्णोः
rarāvṇoḥ |
रराव्णाम्
rarāvṇām |
Locative |
रराव्णि
rarāvṇi ररावण्-इ rarāvaṇ-i |
रराव्णोः
rarāvṇoḥ |
ररावसु
rarāvasu |