Singular | Dual | Plural | |
Nominativo |
रराव
rarāva |
रराव्णी
rarāvṇī ररावणी rarāvaṇī |
ररावाणि
rarāvāṇi |
Vocativo |
रराव
rarāva ररावन् rarāvan |
रराव्णी
rarāvṇī ररावणी rarāvaṇī |
ररावाणि
rarāvāṇi |
Acusativo |
रराव
rarāva |
रराव्णी
rarāvṇī ररावणी rarāvaṇī |
ररावाणि
rarāvāṇi |
Instrumental |
रराव्णा
rarāvṇā |
ररावभ्याम्
rarāvabhyām |
ररावभिः
rarāvabhiḥ |
Dativo |
रराव्णे
rarāvṇe |
ररावभ्याम्
rarāvabhyām |
ररावभ्यः
rarāvabhyaḥ |
Ablativo |
रराव्णः
rarāvṇaḥ |
ररावभ्याम्
rarāvabhyām |
ररावभ्यः
rarāvabhyaḥ |
Genitivo |
रराव्णः
rarāvṇaḥ |
रराव्णोः
rarāvṇoḥ |
रराव्णाम्
rarāvṇām |
Locativo |
रराव्णि
rarāvṇi ररावण्-इ rarāvaṇ-i |
रराव्णोः
rarāvṇoḥ |
ररावसु
rarāvasu |