| Singular | Dual | Plural |
Nominative |
रलमानाथः
ralamānāthaḥ
|
रलमानाथौ
ralamānāthau
|
रलमानाथाः
ralamānāthāḥ
|
Vocative |
रलमानाथ
ralamānātha
|
रलमानाथौ
ralamānāthau
|
रलमानाथाः
ralamānāthāḥ
|
Accusative |
रलमानाथम्
ralamānātham
|
रलमानाथौ
ralamānāthau
|
रलमानाथान्
ralamānāthān
|
Instrumental |
रलमानाथेन
ralamānāthena
|
रलमानाथाभ्याम्
ralamānāthābhyām
|
रलमानाथैः
ralamānāthaiḥ
|
Dative |
रलमानाथाय
ralamānāthāya
|
रलमानाथाभ्याम्
ralamānāthābhyām
|
रलमानाथेभ्यः
ralamānāthebhyaḥ
|
Ablative |
रलमानाथात्
ralamānāthāt
|
रलमानाथाभ्याम्
ralamānāthābhyām
|
रलमानाथेभ्यः
ralamānāthebhyaḥ
|
Genitive |
रलमानाथस्य
ralamānāthasya
|
रलमानाथयोः
ralamānāthayoḥ
|
रलमानाथानाम्
ralamānāthānām
|
Locative |
रलमानाथे
ralamānāthe
|
रलमानाथयोः
ralamānāthayoḥ
|
रलमानाथेषु
ralamānātheṣu
|