Sanskrit tools

Sanskrit declension


Declension of रलमानाथ ralamānātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रलमानाथः ralamānāthaḥ
रलमानाथौ ralamānāthau
रलमानाथाः ralamānāthāḥ
Vocative रलमानाथ ralamānātha
रलमानाथौ ralamānāthau
रलमानाथाः ralamānāthāḥ
Accusative रलमानाथम् ralamānātham
रलमानाथौ ralamānāthau
रलमानाथान् ralamānāthān
Instrumental रलमानाथेन ralamānāthena
रलमानाथाभ्याम् ralamānāthābhyām
रलमानाथैः ralamānāthaiḥ
Dative रलमानाथाय ralamānāthāya
रलमानाथाभ्याम् ralamānāthābhyām
रलमानाथेभ्यः ralamānāthebhyaḥ
Ablative रलमानाथात् ralamānāthāt
रलमानाथाभ्याम् ralamānāthābhyām
रलमानाथेभ्यः ralamānāthebhyaḥ
Genitive रलमानाथस्य ralamānāthasya
रलमानाथयोः ralamānāthayoḥ
रलमानाथानाम् ralamānāthānām
Locative रलमानाथे ralamānāthe
रलमानाथयोः ralamānāthayoḥ
रलमानाथेषु ralamānātheṣu