| Singular | Dual | Plural |
Nominativo |
रलमानाथः
ralamānāthaḥ
|
रलमानाथौ
ralamānāthau
|
रलमानाथाः
ralamānāthāḥ
|
Vocativo |
रलमानाथ
ralamānātha
|
रलमानाथौ
ralamānāthau
|
रलमानाथाः
ralamānāthāḥ
|
Acusativo |
रलमानाथम्
ralamānātham
|
रलमानाथौ
ralamānāthau
|
रलमानाथान्
ralamānāthān
|
Instrumental |
रलमानाथेन
ralamānāthena
|
रलमानाथाभ्याम्
ralamānāthābhyām
|
रलमानाथैः
ralamānāthaiḥ
|
Dativo |
रलमानाथाय
ralamānāthāya
|
रलमानाथाभ्याम्
ralamānāthābhyām
|
रलमानाथेभ्यः
ralamānāthebhyaḥ
|
Ablativo |
रलमानाथात्
ralamānāthāt
|
रलमानाथाभ्याम्
ralamānāthābhyām
|
रलमानाथेभ्यः
ralamānāthebhyaḥ
|
Genitivo |
रलमानाथस्य
ralamānāthasya
|
रलमानाथयोः
ralamānāthayoḥ
|
रलमानाथानाम्
ralamānāthānām
|
Locativo |
रलमानाथे
ralamānāthe
|
रलमानाथयोः
ralamānāthayoḥ
|
रलमानाथेषु
ralamānātheṣu
|