Herramientas de sánscrito

Declinación del sánscrito


Declinación de रलमानाथ ralamānātha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रलमानाथः ralamānāthaḥ
रलमानाथौ ralamānāthau
रलमानाथाः ralamānāthāḥ
Vocativo रलमानाथ ralamānātha
रलमानाथौ ralamānāthau
रलमानाथाः ralamānāthāḥ
Acusativo रलमानाथम् ralamānātham
रलमानाथौ ralamānāthau
रलमानाथान् ralamānāthān
Instrumental रलमानाथेन ralamānāthena
रलमानाथाभ्याम् ralamānāthābhyām
रलमानाथैः ralamānāthaiḥ
Dativo रलमानाथाय ralamānāthāya
रलमानाथाभ्याम् ralamānāthābhyām
रलमानाथेभ्यः ralamānāthebhyaḥ
Ablativo रलमानाथात् ralamānāthāt
रलमानाथाभ्याम् ralamānāthābhyām
रलमानाथेभ्यः ralamānāthebhyaḥ
Genitivo रलमानाथस्य ralamānāthasya
रलमानाथयोः ralamānāthayoḥ
रलमानाथानाम् ralamānāthānām
Locativo रलमानाथे ralamānāthe
रलमानाथयोः ralamānāthayoḥ
रलमानाथेषु ralamānātheṣu