Singular | Dual | Plural | |
Nominative |
रवणः
ravaṇaḥ |
रवणौ
ravaṇau |
रवणाः
ravaṇāḥ |
Vocative |
रवण
ravaṇa |
रवणौ
ravaṇau |
रवणाः
ravaṇāḥ |
Accusative |
रवणम्
ravaṇam |
रवणौ
ravaṇau |
रवणान्
ravaṇān |
Instrumental |
रवणेन
ravaṇena |
रवणाभ्याम्
ravaṇābhyām |
रवणैः
ravaṇaiḥ |
Dative |
रवणाय
ravaṇāya |
रवणाभ्याम्
ravaṇābhyām |
रवणेभ्यः
ravaṇebhyaḥ |
Ablative |
रवणात्
ravaṇāt |
रवणाभ्याम्
ravaṇābhyām |
रवणेभ्यः
ravaṇebhyaḥ |
Genitive |
रवणस्य
ravaṇasya |
रवणयोः
ravaṇayoḥ |
रवणानाम्
ravaṇānām |
Locative |
रवणे
ravaṇe |
रवणयोः
ravaṇayoḥ |
रवणेषु
ravaṇeṣu |