Singular | Dual | Plural | |
Nominativo |
रवणः
ravaṇaḥ |
रवणौ
ravaṇau |
रवणाः
ravaṇāḥ |
Vocativo |
रवण
ravaṇa |
रवणौ
ravaṇau |
रवणाः
ravaṇāḥ |
Acusativo |
रवणम्
ravaṇam |
रवणौ
ravaṇau |
रवणान्
ravaṇān |
Instrumental |
रवणेन
ravaṇena |
रवणाभ्याम्
ravaṇābhyām |
रवणैः
ravaṇaiḥ |
Dativo |
रवणाय
ravaṇāya |
रवणाभ्याम्
ravaṇābhyām |
रवणेभ्यः
ravaṇebhyaḥ |
Ablativo |
रवणात्
ravaṇāt |
रवणाभ्याम्
ravaṇābhyām |
रवणेभ्यः
ravaṇebhyaḥ |
Genitivo |
रवणस्य
ravaṇasya |
रवणयोः
ravaṇayoḥ |
रवणानाम्
ravaṇānām |
Locativo |
रवणे
ravaṇe |
रवणयोः
ravaṇayoḥ |
रवणेषु
ravaṇeṣu |