Sanskrit tools

Sanskrit declension


Declension of रवथ ravatha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रवथः ravathaḥ
रवथौ ravathau
रवथाः ravathāḥ
Vocative रवथ ravatha
रवथौ ravathau
रवथाः ravathāḥ
Accusative रवथम् ravatham
रवथौ ravathau
रवथान् ravathān
Instrumental रवथेन ravathena
रवथाभ्याम् ravathābhyām
रवथैः ravathaiḥ
Dative रवथाय ravathāya
रवथाभ्याम् ravathābhyām
रवथेभ्यः ravathebhyaḥ
Ablative रवथात् ravathāt
रवथाभ्याम् ravathābhyām
रवथेभ्यः ravathebhyaḥ
Genitive रवथस्य ravathasya
रवथयोः ravathayoḥ
रवथानाम् ravathānām
Locative रवथे ravathe
रवथयोः ravathayoḥ
रवथेषु ravatheṣu