Singular | Dual | Plural | |
Nominativo |
रवथः
ravathaḥ |
रवथौ
ravathau |
रवथाः
ravathāḥ |
Vocativo |
रवथ
ravatha |
रवथौ
ravathau |
रवथाः
ravathāḥ |
Acusativo |
रवथम्
ravatham |
रवथौ
ravathau |
रवथान्
ravathān |
Instrumental |
रवथेन
ravathena |
रवथाभ्याम्
ravathābhyām |
रवथैः
ravathaiḥ |
Dativo |
रवथाय
ravathāya |
रवथाभ्याम्
ravathābhyām |
रवथेभ्यः
ravathebhyaḥ |
Ablativo |
रवथात्
ravathāt |
रवथाभ्याम्
ravathābhyām |
रवथेभ्यः
ravathebhyaḥ |
Genitivo |
रवथस्य
ravathasya |
रवथयोः
ravathayoḥ |
रवथानाम्
ravathānām |
Locativo |
रवथे
ravathe |
रवथयोः
ravathayoḥ |
रवथेषु
ravatheṣu |