Sanskrit tools

Sanskrit declension


Declension of अम्भःस्यामाक ambhaḥsyāmāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अम्भःस्यामाकः ambhaḥsyāmākaḥ
अम्भःस्यामाकौ ambhaḥsyāmākau
अम्भःस्यामाकाः ambhaḥsyāmākāḥ
Vocative अम्भःस्यामाक ambhaḥsyāmāka
अम्भःस्यामाकौ ambhaḥsyāmākau
अम्भःस्यामाकाः ambhaḥsyāmākāḥ
Accusative अम्भःस्यामाकम् ambhaḥsyāmākam
अम्भःस्यामाकौ ambhaḥsyāmākau
अम्भःस्यामाकान् ambhaḥsyāmākān
Instrumental अम्भःस्यामाकेन ambhaḥsyāmākena
अम्भःस्यामाकाभ्याम् ambhaḥsyāmākābhyām
अम्भःस्यामाकैः ambhaḥsyāmākaiḥ
Dative अम्भःस्यामाकाय ambhaḥsyāmākāya
अम्भःस्यामाकाभ्याम् ambhaḥsyāmākābhyām
अम्भःस्यामाकेभ्यः ambhaḥsyāmākebhyaḥ
Ablative अम्भःस्यामाकात् ambhaḥsyāmākāt
अम्भःस्यामाकाभ्याम् ambhaḥsyāmākābhyām
अम्भःस्यामाकेभ्यः ambhaḥsyāmākebhyaḥ
Genitive अम्भःस्यामाकस्य ambhaḥsyāmākasya
अम्भःस्यामाकयोः ambhaḥsyāmākayoḥ
अम्भःस्यामाकानाम् ambhaḥsyāmākānām
Locative अम्भःस्यामाके ambhaḥsyāmāke
अम्भःस्यामाकयोः ambhaḥsyāmākayoḥ
अम्भःस्यामाकेषु ambhaḥsyāmākeṣu