| Singular | Dual | Plural |
Nominativo |
अम्भःस्यामाकः
ambhaḥsyāmākaḥ
|
अम्भःस्यामाकौ
ambhaḥsyāmākau
|
अम्भःस्यामाकाः
ambhaḥsyāmākāḥ
|
Vocativo |
अम्भःस्यामाक
ambhaḥsyāmāka
|
अम्भःस्यामाकौ
ambhaḥsyāmākau
|
अम्भःस्यामाकाः
ambhaḥsyāmākāḥ
|
Acusativo |
अम्भःस्यामाकम्
ambhaḥsyāmākam
|
अम्भःस्यामाकौ
ambhaḥsyāmākau
|
अम्भःस्यामाकान्
ambhaḥsyāmākān
|
Instrumental |
अम्भःस्यामाकेन
ambhaḥsyāmākena
|
अम्भःस्यामाकाभ्याम्
ambhaḥsyāmākābhyām
|
अम्भःस्यामाकैः
ambhaḥsyāmākaiḥ
|
Dativo |
अम्भःस्यामाकाय
ambhaḥsyāmākāya
|
अम्भःस्यामाकाभ्याम्
ambhaḥsyāmākābhyām
|
अम्भःस्यामाकेभ्यः
ambhaḥsyāmākebhyaḥ
|
Ablativo |
अम्भःस्यामाकात्
ambhaḥsyāmākāt
|
अम्भःस्यामाकाभ्याम्
ambhaḥsyāmākābhyām
|
अम्भःस्यामाकेभ्यः
ambhaḥsyāmākebhyaḥ
|
Genitivo |
अम्भःस्यामाकस्य
ambhaḥsyāmākasya
|
अम्भःस्यामाकयोः
ambhaḥsyāmākayoḥ
|
अम्भःस्यामाकानाम्
ambhaḥsyāmākānām
|
Locativo |
अम्भःस्यामाके
ambhaḥsyāmāke
|
अम्भःस्यामाकयोः
ambhaḥsyāmākayoḥ
|
अम्भःस्यामाकेषु
ambhaḥsyāmākeṣu
|