Singular | Dual | Plural | |
Nominative |
अम्रातः
amrātaḥ |
अम्रातौ
amrātau |
अम्राताः
amrātāḥ |
Vocative |
अम्रात
amrāta |
अम्रातौ
amrātau |
अम्राताः
amrātāḥ |
Accusative |
अम्रातम्
amrātam |
अम्रातौ
amrātau |
अम्रातान्
amrātān |
Instrumental |
अम्रातेन
amrātena |
अम्राताभ्याम्
amrātābhyām |
अम्रातैः
amrātaiḥ |
Dative |
अम्राताय
amrātāya |
अम्राताभ्याम्
amrātābhyām |
अम्रातेभ्यः
amrātebhyaḥ |
Ablative |
अम्रातात्
amrātāt |
अम्राताभ्याम्
amrātābhyām |
अम्रातेभ्यः
amrātebhyaḥ |
Genitive |
अम्रातस्य
amrātasya |
अम्रातयोः
amrātayoḥ |
अम्रातानाम्
amrātānām |
Locative |
अम्राते
amrāte |
अम्रातयोः
amrātayoḥ |
अम्रातेषु
amrāteṣu |