Singular | Dual | Plural | |
Nominativo |
अम्रातः
amrātaḥ |
अम्रातौ
amrātau |
अम्राताः
amrātāḥ |
Vocativo |
अम्रात
amrāta |
अम्रातौ
amrātau |
अम्राताः
amrātāḥ |
Acusativo |
अम्रातम्
amrātam |
अम्रातौ
amrātau |
अम्रातान्
amrātān |
Instrumental |
अम्रातेन
amrātena |
अम्राताभ्याम्
amrātābhyām |
अम्रातैः
amrātaiḥ |
Dativo |
अम्राताय
amrātāya |
अम्राताभ्याम्
amrātābhyām |
अम्रातेभ्यः
amrātebhyaḥ |
Ablativo |
अम्रातात्
amrātāt |
अम्राताभ्याम्
amrātābhyām |
अम्रातेभ्यः
amrātebhyaḥ |
Genitivo |
अम्रातस्य
amrātasya |
अम्रातयोः
amrātayoḥ |
अम्रातानाम्
amrātānām |
Locativo |
अम्राते
amrāte |
अम्रातयोः
amrātayoḥ |
अम्रातेषु
amrāteṣu |