Sanskrit tools

Sanskrit declension


Declension of अम्लता amlatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अम्लता amlatā
अम्लते amlate
अम्लताः amlatāḥ
Vocative अम्लते amlate
अम्लते amlate
अम्लताः amlatāḥ
Accusative अम्लताम् amlatām
अम्लते amlate
अम्लताः amlatāḥ
Instrumental अम्लतया amlatayā
अम्लताभ्याम् amlatābhyām
अम्लताभिः amlatābhiḥ
Dative अम्लतायै amlatāyai
अम्लताभ्याम् amlatābhyām
अम्लताभ्यः amlatābhyaḥ
Ablative अम्लतायाः amlatāyāḥ
अम्लताभ्याम् amlatābhyām
अम्लताभ्यः amlatābhyaḥ
Genitive अम्लतायाः amlatāyāḥ
अम्लतयोः amlatayoḥ
अम्लतानाम् amlatānām
Locative अम्लतायाम् amlatāyām
अम्लतयोः amlatayoḥ
अम्लतासु amlatāsu