Singular | Dual | Plural | |
Nominative |
अम्लता
amlatā |
अम्लते
amlate |
अम्लताः
amlatāḥ |
Vocative |
अम्लते
amlate |
अम्लते
amlate |
अम्लताः
amlatāḥ |
Accusative |
अम्लताम्
amlatām |
अम्लते
amlate |
अम्लताः
amlatāḥ |
Instrumental |
अम्लतया
amlatayā |
अम्लताभ्याम्
amlatābhyām |
अम्लताभिः
amlatābhiḥ |
Dative |
अम्लतायै
amlatāyai |
अम्लताभ्याम्
amlatābhyām |
अम्लताभ्यः
amlatābhyaḥ |
Ablative |
अम्लतायाः
amlatāyāḥ |
अम्लताभ्याम्
amlatābhyām |
अम्लताभ्यः
amlatābhyaḥ |
Genitive |
अम्लतायाः
amlatāyāḥ |
अम्लतयोः
amlatayoḥ |
अम्लतानाम्
amlatānām |
Locative |
अम्लतायाम्
amlatāyām |
अम्लतयोः
amlatayoḥ |
अम्लतासु
amlatāsu |