Singular | Dual | Plural | |
Nominativo |
अम्लता
amlatā |
अम्लते
amlate |
अम्लताः
amlatāḥ |
Vocativo |
अम्लते
amlate |
अम्लते
amlate |
अम्लताः
amlatāḥ |
Acusativo |
अम्लताम्
amlatām |
अम्लते
amlate |
अम्लताः
amlatāḥ |
Instrumental |
अम्लतया
amlatayā |
अम्लताभ्याम्
amlatābhyām |
अम्लताभिः
amlatābhiḥ |
Dativo |
अम्लतायै
amlatāyai |
अम्लताभ्याम्
amlatābhyām |
अम्लताभ्यः
amlatābhyaḥ |
Ablativo |
अम्लतायाः
amlatāyāḥ |
अम्लताभ्याम्
amlatābhyām |
अम्लताभ्यः
amlatābhyaḥ |
Genitivo |
अम्लतायाः
amlatāyāḥ |
अम्लतयोः
amlatayoḥ |
अम्लतानाम्
amlatānām |
Locativo |
अम्लतायाम्
amlatāyām |
अम्लतयोः
amlatayoḥ |
अम्लतासु
amlatāsu |