| Singular | Dual | Plural |
Nominative |
अम्लनायकः
amlanāyakaḥ
|
अम्लनायकौ
amlanāyakau
|
अम्लनायकाः
amlanāyakāḥ
|
Vocative |
अम्लनायक
amlanāyaka
|
अम्लनायकौ
amlanāyakau
|
अम्लनायकाः
amlanāyakāḥ
|
Accusative |
अम्लनायकम्
amlanāyakam
|
अम्लनायकौ
amlanāyakau
|
अम्लनायकान्
amlanāyakān
|
Instrumental |
अम्लनायकेन
amlanāyakena
|
अम्लनायकाभ्याम्
amlanāyakābhyām
|
अम्लनायकैः
amlanāyakaiḥ
|
Dative |
अम्लनायकाय
amlanāyakāya
|
अम्लनायकाभ्याम्
amlanāyakābhyām
|
अम्लनायकेभ्यः
amlanāyakebhyaḥ
|
Ablative |
अम्लनायकात्
amlanāyakāt
|
अम्लनायकाभ्याम्
amlanāyakābhyām
|
अम्लनायकेभ्यः
amlanāyakebhyaḥ
|
Genitive |
अम्लनायकस्य
amlanāyakasya
|
अम्लनायकयोः
amlanāyakayoḥ
|
अम्लनायकानाम्
amlanāyakānām
|
Locative |
अम्लनायके
amlanāyake
|
अम्लनायकयोः
amlanāyakayoḥ
|
अम्लनायकेषु
amlanāyakeṣu
|