| Singular | Dual | Plural |
Nominativo |
अम्लनायकः
amlanāyakaḥ
|
अम्लनायकौ
amlanāyakau
|
अम्लनायकाः
amlanāyakāḥ
|
Vocativo |
अम्लनायक
amlanāyaka
|
अम्लनायकौ
amlanāyakau
|
अम्लनायकाः
amlanāyakāḥ
|
Acusativo |
अम्लनायकम्
amlanāyakam
|
अम्लनायकौ
amlanāyakau
|
अम्लनायकान्
amlanāyakān
|
Instrumental |
अम्लनायकेन
amlanāyakena
|
अम्लनायकाभ्याम्
amlanāyakābhyām
|
अम्लनायकैः
amlanāyakaiḥ
|
Dativo |
अम्लनायकाय
amlanāyakāya
|
अम्लनायकाभ्याम्
amlanāyakābhyām
|
अम्लनायकेभ्यः
amlanāyakebhyaḥ
|
Ablativo |
अम्लनायकात्
amlanāyakāt
|
अम्लनायकाभ्याम्
amlanāyakābhyām
|
अम्लनायकेभ्यः
amlanāyakebhyaḥ
|
Genitivo |
अम्लनायकस्य
amlanāyakasya
|
अम्लनायकयोः
amlanāyakayoḥ
|
अम्लनायकानाम्
amlanāyakānām
|
Locativo |
अम्लनायके
amlanāyake
|
अम्लनायकयोः
amlanāyakayoḥ
|
अम्लनायकेषु
amlanāyakeṣu
|