| Singular | Dual | Plural |
Nominative |
अम्लभेदनः
amlabhedanaḥ
|
अम्लभेदनौ
amlabhedanau
|
अम्लभेदनाः
amlabhedanāḥ
|
Vocative |
अम्लभेदन
amlabhedana
|
अम्लभेदनौ
amlabhedanau
|
अम्लभेदनाः
amlabhedanāḥ
|
Accusative |
अम्लभेदनम्
amlabhedanam
|
अम्लभेदनौ
amlabhedanau
|
अम्लभेदनान्
amlabhedanān
|
Instrumental |
अम्लभेदनेन
amlabhedanena
|
अम्लभेदनाभ्याम्
amlabhedanābhyām
|
अम्लभेदनैः
amlabhedanaiḥ
|
Dative |
अम्लभेदनाय
amlabhedanāya
|
अम्लभेदनाभ्याम्
amlabhedanābhyām
|
अम्लभेदनेभ्यः
amlabhedanebhyaḥ
|
Ablative |
अम्लभेदनात्
amlabhedanāt
|
अम्लभेदनाभ्याम्
amlabhedanābhyām
|
अम्लभेदनेभ्यः
amlabhedanebhyaḥ
|
Genitive |
अम्लभेदनस्य
amlabhedanasya
|
अम्लभेदनयोः
amlabhedanayoḥ
|
अम्लभेदनानाम्
amlabhedanānām
|
Locative |
अम्लभेदने
amlabhedane
|
अम्लभेदनयोः
amlabhedanayoḥ
|
अम्लभेदनेषु
amlabhedaneṣu
|