Sanskrit tools

Sanskrit declension


Declension of अम्लभेदन amlabhedana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अम्लभेदनः amlabhedanaḥ
अम्लभेदनौ amlabhedanau
अम्लभेदनाः amlabhedanāḥ
Vocative अम्लभेदन amlabhedana
अम्लभेदनौ amlabhedanau
अम्लभेदनाः amlabhedanāḥ
Accusative अम्लभेदनम् amlabhedanam
अम्लभेदनौ amlabhedanau
अम्लभेदनान् amlabhedanān
Instrumental अम्लभेदनेन amlabhedanena
अम्लभेदनाभ्याम् amlabhedanābhyām
अम्लभेदनैः amlabhedanaiḥ
Dative अम्लभेदनाय amlabhedanāya
अम्लभेदनाभ्याम् amlabhedanābhyām
अम्लभेदनेभ्यः amlabhedanebhyaḥ
Ablative अम्लभेदनात् amlabhedanāt
अम्लभेदनाभ्याम् amlabhedanābhyām
अम्लभेदनेभ्यः amlabhedanebhyaḥ
Genitive अम्लभेदनस्य amlabhedanasya
अम्लभेदनयोः amlabhedanayoḥ
अम्लभेदनानाम् amlabhedanānām
Locative अम्लभेदने amlabhedane
अम्लभेदनयोः amlabhedanayoḥ
अम्लभेदनेषु amlabhedaneṣu