| Singular | Dual | Plural |
Nominativo |
अम्लभेदनः
amlabhedanaḥ
|
अम्लभेदनौ
amlabhedanau
|
अम्लभेदनाः
amlabhedanāḥ
|
Vocativo |
अम्लभेदन
amlabhedana
|
अम्लभेदनौ
amlabhedanau
|
अम्लभेदनाः
amlabhedanāḥ
|
Acusativo |
अम्लभेदनम्
amlabhedanam
|
अम्लभेदनौ
amlabhedanau
|
अम्लभेदनान्
amlabhedanān
|
Instrumental |
अम्लभेदनेन
amlabhedanena
|
अम्लभेदनाभ्याम्
amlabhedanābhyām
|
अम्लभेदनैः
amlabhedanaiḥ
|
Dativo |
अम्लभेदनाय
amlabhedanāya
|
अम्लभेदनाभ्याम्
amlabhedanābhyām
|
अम्लभेदनेभ्यः
amlabhedanebhyaḥ
|
Ablativo |
अम्लभेदनात्
amlabhedanāt
|
अम्लभेदनाभ्याम्
amlabhedanābhyām
|
अम्लभेदनेभ्यः
amlabhedanebhyaḥ
|
Genitivo |
अम्लभेदनस्य
amlabhedanasya
|
अम्लभेदनयोः
amlabhedanayoḥ
|
अम्लभेदनानाम्
amlabhedanānām
|
Locativo |
अम्लभेदने
amlabhedane
|
अम्लभेदनयोः
amlabhedanayoḥ
|
अम्लभेदनेषु
amlabhedaneṣu
|