Sanskrit tools

Sanskrit declension


Declension of अंशरूपिणी aṁśarūpiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अंशरूपिणी aṁśarūpiṇī
अंशरूपिण्यौ aṁśarūpiṇyau
अंशरूपिण्यः aṁśarūpiṇyaḥ
Vocative अंशरूपिणि aṁśarūpiṇi
अंशरूपिण्यौ aṁśarūpiṇyau
अंशरूपिण्यः aṁśarūpiṇyaḥ
Accusative अंशरूपिणीम् aṁśarūpiṇīm
अंशरूपिण्यौ aṁśarūpiṇyau
अंशरूपिणीः aṁśarūpiṇīḥ
Instrumental अंशरूपिण्या aṁśarūpiṇyā
अंशरूपिणीभ्याम् aṁśarūpiṇībhyām
अंशरूपिणीभिः aṁśarūpiṇībhiḥ
Dative अंशरूपिण्यै aṁśarūpiṇyai
अंशरूपिणीभ्याम् aṁśarūpiṇībhyām
अंशरूपिणीभ्यः aṁśarūpiṇībhyaḥ
Ablative अंशरूपिण्याः aṁśarūpiṇyāḥ
अंशरूपिणीभ्याम् aṁśarūpiṇībhyām
अंशरूपिणीभ्यः aṁśarūpiṇībhyaḥ
Genitive अंशरूपिण्याः aṁśarūpiṇyāḥ
अंशरूपिण्योः aṁśarūpiṇyoḥ
अंशरूपिणीनाम् aṁśarūpiṇīnām
Locative अंशरूपिण्याम् aṁśarūpiṇyām
अंशरूपिण्योः aṁśarūpiṇyoḥ
अंशरूपिणीषु aṁśarūpiṇīṣu