| Singular | Dual | Plural |
Nominative |
अम्लकवटकः
amlakavaṭakaḥ
|
अम्लकवटकौ
amlakavaṭakau
|
अम्लकवटकाः
amlakavaṭakāḥ
|
Vocative |
अम्लकवटक
amlakavaṭaka
|
अम्लकवटकौ
amlakavaṭakau
|
अम्लकवटकाः
amlakavaṭakāḥ
|
Accusative |
अम्लकवटकम्
amlakavaṭakam
|
अम्लकवटकौ
amlakavaṭakau
|
अम्लकवटकान्
amlakavaṭakān
|
Instrumental |
अम्लकवटकेन
amlakavaṭakena
|
अम्लकवटकाभ्याम्
amlakavaṭakābhyām
|
अम्लकवटकैः
amlakavaṭakaiḥ
|
Dative |
अम्लकवटकाय
amlakavaṭakāya
|
अम्लकवटकाभ्याम्
amlakavaṭakābhyām
|
अम्लकवटकेभ्यः
amlakavaṭakebhyaḥ
|
Ablative |
अम्लकवटकात्
amlakavaṭakāt
|
अम्लकवटकाभ्याम्
amlakavaṭakābhyām
|
अम्लकवटकेभ्यः
amlakavaṭakebhyaḥ
|
Genitive |
अम्लकवटकस्य
amlakavaṭakasya
|
अम्लकवटकयोः
amlakavaṭakayoḥ
|
अम्लकवटकानाम्
amlakavaṭakānām
|
Locative |
अम्लकवटके
amlakavaṭake
|
अम्लकवटकयोः
amlakavaṭakayoḥ
|
अम्लकवटकेषु
amlakavaṭakeṣu
|