| Singular | Dual | Plural |
Nominativo |
अम्लकवटकः
amlakavaṭakaḥ
|
अम्लकवटकौ
amlakavaṭakau
|
अम्लकवटकाः
amlakavaṭakāḥ
|
Vocativo |
अम्लकवटक
amlakavaṭaka
|
अम्लकवटकौ
amlakavaṭakau
|
अम्लकवटकाः
amlakavaṭakāḥ
|
Acusativo |
अम्लकवटकम्
amlakavaṭakam
|
अम्लकवटकौ
amlakavaṭakau
|
अम्लकवटकान्
amlakavaṭakān
|
Instrumental |
अम्लकवटकेन
amlakavaṭakena
|
अम्लकवटकाभ्याम्
amlakavaṭakābhyām
|
अम्लकवटकैः
amlakavaṭakaiḥ
|
Dativo |
अम्लकवटकाय
amlakavaṭakāya
|
अम्लकवटकाभ्याम्
amlakavaṭakābhyām
|
अम्लकवटकेभ्यः
amlakavaṭakebhyaḥ
|
Ablativo |
अम्लकवटकात्
amlakavaṭakāt
|
अम्लकवटकाभ्याम्
amlakavaṭakābhyām
|
अम्लकवटकेभ्यः
amlakavaṭakebhyaḥ
|
Genitivo |
अम्लकवटकस्य
amlakavaṭakasya
|
अम्लकवटकयोः
amlakavaṭakayoḥ
|
अम्लकवटकानाम्
amlakavaṭakānām
|
Locativo |
अम्लकवटके
amlakavaṭake
|
अम्लकवटकयोः
amlakavaṭakayoḥ
|
अम्लकवटकेषु
amlakavaṭakeṣu
|