Sanskrit tools

Sanskrit declension


Declension of अयवती ayavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अयवती ayavatī
अयवत्यौ ayavatyau
अयवत्यः ayavatyaḥ
Vocative अयवति ayavati
अयवत्यौ ayavatyau
अयवत्यः ayavatyaḥ
Accusative अयवतीम् ayavatīm
अयवत्यौ ayavatyau
अयवतीः ayavatīḥ
Instrumental अयवत्या ayavatyā
अयवतीभ्याम् ayavatībhyām
अयवतीभिः ayavatībhiḥ
Dative अयवत्यै ayavatyai
अयवतीभ्याम् ayavatībhyām
अयवतीभ्यः ayavatībhyaḥ
Ablative अयवत्याः ayavatyāḥ
अयवतीभ्याम् ayavatībhyām
अयवतीभ्यः ayavatībhyaḥ
Genitive अयवत्याः ayavatyāḥ
अयवत्योः ayavatyoḥ
अयवतीनाम् ayavatīnām
Locative अयवत्याम् ayavatyām
अयवत्योः ayavatyoḥ
अयवतीषु ayavatīṣu