Sanskrit tools

Sanskrit declension


Declension of अयान्विता ayānvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयान्विता ayānvitā
अयान्विते ayānvite
अयान्विताः ayānvitāḥ
Vocative अयान्विते ayānvite
अयान्विते ayānvite
अयान्विताः ayānvitāḥ
Accusative अयान्विताम् ayānvitām
अयान्विते ayānvite
अयान्विताः ayānvitāḥ
Instrumental अयान्वितया ayānvitayā
अयान्विताभ्याम् ayānvitābhyām
अयान्विताभिः ayānvitābhiḥ
Dative अयान्वितायै ayānvitāyai
अयान्विताभ्याम् ayānvitābhyām
अयान्विताभ्यः ayānvitābhyaḥ
Ablative अयान्वितायाः ayānvitāyāḥ
अयान्विताभ्याम् ayānvitābhyām
अयान्विताभ्यः ayānvitābhyaḥ
Genitive अयान्वितायाः ayānvitāyāḥ
अयान्वितयोः ayānvitayoḥ
अयान्वितानाम् ayānvitānām
Locative अयान्वितायाम् ayānvitāyām
अयान्वितयोः ayānvitayoḥ
अयान्वितासु ayānvitāsu