| Singular | Dual | Plural |
Nominativo |
अयान्विता
ayānvitā
|
अयान्विते
ayānvite
|
अयान्विताः
ayānvitāḥ
|
Vocativo |
अयान्विते
ayānvite
|
अयान्विते
ayānvite
|
अयान्विताः
ayānvitāḥ
|
Acusativo |
अयान्विताम्
ayānvitām
|
अयान्विते
ayānvite
|
अयान्विताः
ayānvitāḥ
|
Instrumental |
अयान्वितया
ayānvitayā
|
अयान्विताभ्याम्
ayānvitābhyām
|
अयान्विताभिः
ayānvitābhiḥ
|
Dativo |
अयान्वितायै
ayānvitāyai
|
अयान्विताभ्याम्
ayānvitābhyām
|
अयान्विताभ्यः
ayānvitābhyaḥ
|
Ablativo |
अयान्वितायाः
ayānvitāyāḥ
|
अयान्विताभ्याम्
ayānvitābhyām
|
अयान्विताभ्यः
ayānvitābhyaḥ
|
Genitivo |
अयान्वितायाः
ayānvitāyāḥ
|
अयान्वितयोः
ayānvitayoḥ
|
अयान्वितानाम्
ayānvitānām
|
Locativo |
अयान्वितायाम्
ayānvitāyām
|
अयान्वितयोः
ayānvitayoḥ
|
अयान्वितासु
ayānvitāsu
|