Sanskrit tools

Sanskrit declension


Declension of अयान्वित ayānvita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयान्वितम् ayānvitam
अयान्विते ayānvite
अयान्वितानि ayānvitāni
Vocative अयान्वित ayānvita
अयान्विते ayānvite
अयान्वितानि ayānvitāni
Accusative अयान्वितम् ayānvitam
अयान्विते ayānvite
अयान्वितानि ayānvitāni
Instrumental अयान्वितेन ayānvitena
अयान्विताभ्याम् ayānvitābhyām
अयान्वितैः ayānvitaiḥ
Dative अयान्विताय ayānvitāya
अयान्विताभ्याम् ayānvitābhyām
अयान्वितेभ्यः ayānvitebhyaḥ
Ablative अयान्वितात् ayānvitāt
अयान्विताभ्याम् ayānvitābhyām
अयान्वितेभ्यः ayānvitebhyaḥ
Genitive अयान्वितस्य ayānvitasya
अयान्वितयोः ayānvitayoḥ
अयान्वितानाम् ayānvitānām
Locative अयान्विते ayānvite
अयान्वितयोः ayānvitayoḥ
अयान्वितेषु ayānviteṣu