| Singular | Dual | Plural |
Nominativo |
अयान्वितम्
ayānvitam
|
अयान्विते
ayānvite
|
अयान्वितानि
ayānvitāni
|
Vocativo |
अयान्वित
ayānvita
|
अयान्विते
ayānvite
|
अयान्वितानि
ayānvitāni
|
Acusativo |
अयान्वितम्
ayānvitam
|
अयान्विते
ayānvite
|
अयान्वितानि
ayānvitāni
|
Instrumental |
अयान्वितेन
ayānvitena
|
अयान्विताभ्याम्
ayānvitābhyām
|
अयान्वितैः
ayānvitaiḥ
|
Dativo |
अयान्विताय
ayānvitāya
|
अयान्विताभ्याम्
ayānvitābhyām
|
अयान्वितेभ्यः
ayānvitebhyaḥ
|
Ablativo |
अयान्वितात्
ayānvitāt
|
अयान्विताभ्याम्
ayānvitābhyām
|
अयान्वितेभ्यः
ayānvitebhyaḥ
|
Genitivo |
अयान्वितस्य
ayānvitasya
|
अयान्वितयोः
ayānvitayoḥ
|
अयान्वितानाम्
ayānvitānām
|
Locativo |
अयान्विते
ayānvite
|
अयान्वितयोः
ayānvitayoḥ
|
अयान्वितेषु
ayānviteṣu
|