Sanskrit tools

Sanskrit declension


Declension of अयक्ष्मंकरणी ayakṣmaṁkaraṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अयक्ष्मंकरणी ayakṣmaṁkaraṇī
अयक्ष्मंकरण्यौ ayakṣmaṁkaraṇyau
अयक्ष्मंकरण्यः ayakṣmaṁkaraṇyaḥ
Vocative अयक्ष्मंकरणि ayakṣmaṁkaraṇi
अयक्ष्मंकरण्यौ ayakṣmaṁkaraṇyau
अयक्ष्मंकरण्यः ayakṣmaṁkaraṇyaḥ
Accusative अयक्ष्मंकरणीम् ayakṣmaṁkaraṇīm
अयक्ष्मंकरण्यौ ayakṣmaṁkaraṇyau
अयक्ष्मंकरणीः ayakṣmaṁkaraṇīḥ
Instrumental अयक्ष्मंकरण्या ayakṣmaṁkaraṇyā
अयक्ष्मंकरणीभ्याम् ayakṣmaṁkaraṇībhyām
अयक्ष्मंकरणीभिः ayakṣmaṁkaraṇībhiḥ
Dative अयक्ष्मंकरण्यै ayakṣmaṁkaraṇyai
अयक्ष्मंकरणीभ्याम् ayakṣmaṁkaraṇībhyām
अयक्ष्मंकरणीभ्यः ayakṣmaṁkaraṇībhyaḥ
Ablative अयक्ष्मंकरण्याः ayakṣmaṁkaraṇyāḥ
अयक्ष्मंकरणीभ्याम् ayakṣmaṁkaraṇībhyām
अयक्ष्मंकरणीभ्यः ayakṣmaṁkaraṇībhyaḥ
Genitive अयक्ष्मंकरण्याः ayakṣmaṁkaraṇyāḥ
अयक्ष्मंकरण्योः ayakṣmaṁkaraṇyoḥ
अयक्ष्मंकरणीनाम् ayakṣmaṁkaraṇīnām
Locative अयक्ष्मंकरण्याम् ayakṣmaṁkaraṇyām
अयक्ष्मंकरण्योः ayakṣmaṁkaraṇyoḥ
अयक्ष्मंकरणीषु ayakṣmaṁkaraṇīṣu