Sanskrit tools

Sanskrit declension


Declension of अयक्ष्मंकरण ayakṣmaṁkaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयक्ष्मंकरणम् ayakṣmaṁkaraṇam
अयक्ष्मंकरणे ayakṣmaṁkaraṇe
अयक्ष्मंकरणानि ayakṣmaṁkaraṇāni
Vocative अयक्ष्मंकरण ayakṣmaṁkaraṇa
अयक्ष्मंकरणे ayakṣmaṁkaraṇe
अयक्ष्मंकरणानि ayakṣmaṁkaraṇāni
Accusative अयक्ष्मंकरणम् ayakṣmaṁkaraṇam
अयक्ष्मंकरणे ayakṣmaṁkaraṇe
अयक्ष्मंकरणानि ayakṣmaṁkaraṇāni
Instrumental अयक्ष्मंकरणेन ayakṣmaṁkaraṇena
अयक्ष्मंकरणाभ्याम् ayakṣmaṁkaraṇābhyām
अयक्ष्मंकरणैः ayakṣmaṁkaraṇaiḥ
Dative अयक्ष्मंकरणाय ayakṣmaṁkaraṇāya
अयक्ष्मंकरणाभ्याम् ayakṣmaṁkaraṇābhyām
अयक्ष्मंकरणेभ्यः ayakṣmaṁkaraṇebhyaḥ
Ablative अयक्ष्मंकरणात् ayakṣmaṁkaraṇāt
अयक्ष्मंकरणाभ्याम् ayakṣmaṁkaraṇābhyām
अयक्ष्मंकरणेभ्यः ayakṣmaṁkaraṇebhyaḥ
Genitive अयक्ष्मंकरणस्य ayakṣmaṁkaraṇasya
अयक्ष्मंकरणयोः ayakṣmaṁkaraṇayoḥ
अयक्ष्मंकरणानाम् ayakṣmaṁkaraṇānām
Locative अयक्ष्मंकरणे ayakṣmaṁkaraṇe
अयक्ष्मंकरणयोः ayakṣmaṁkaraṇayoḥ
अयक्ष्मंकरणेषु ayakṣmaṁkaraṇeṣu