| Singular | Dual | Plural |
Nominativo |
अयक्ष्मंकरणम्
ayakṣmaṁkaraṇam
|
अयक्ष्मंकरणे
ayakṣmaṁkaraṇe
|
अयक्ष्मंकरणानि
ayakṣmaṁkaraṇāni
|
Vocativo |
अयक्ष्मंकरण
ayakṣmaṁkaraṇa
|
अयक्ष्मंकरणे
ayakṣmaṁkaraṇe
|
अयक्ष्मंकरणानि
ayakṣmaṁkaraṇāni
|
Acusativo |
अयक्ष्मंकरणम्
ayakṣmaṁkaraṇam
|
अयक्ष्मंकरणे
ayakṣmaṁkaraṇe
|
अयक्ष्मंकरणानि
ayakṣmaṁkaraṇāni
|
Instrumental |
अयक्ष्मंकरणेन
ayakṣmaṁkaraṇena
|
अयक्ष्मंकरणाभ्याम्
ayakṣmaṁkaraṇābhyām
|
अयक्ष्मंकरणैः
ayakṣmaṁkaraṇaiḥ
|
Dativo |
अयक्ष्मंकरणाय
ayakṣmaṁkaraṇāya
|
अयक्ष्मंकरणाभ्याम्
ayakṣmaṁkaraṇābhyām
|
अयक्ष्मंकरणेभ्यः
ayakṣmaṁkaraṇebhyaḥ
|
Ablativo |
अयक्ष्मंकरणात्
ayakṣmaṁkaraṇāt
|
अयक्ष्मंकरणाभ्याम्
ayakṣmaṁkaraṇābhyām
|
अयक्ष्मंकरणेभ्यः
ayakṣmaṁkaraṇebhyaḥ
|
Genitivo |
अयक्ष्मंकरणस्य
ayakṣmaṁkaraṇasya
|
अयक्ष्मंकरणयोः
ayakṣmaṁkaraṇayoḥ
|
अयक्ष्मंकरणानाम्
ayakṣmaṁkaraṇānām
|
Locativo |
अयक्ष्मंकरणे
ayakṣmaṁkaraṇe
|
अयक्ष्मंकरणयोः
ayakṣmaṁkaraṇayoḥ
|
अयक्ष्मंकरणेषु
ayakṣmaṁkaraṇeṣu
|