Sanskrit tools

Sanskrit declension


Declension of अयक्ष्यमाण ayakṣyamāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयक्ष्यमाणः ayakṣyamāṇaḥ
अयक्ष्यमाणौ ayakṣyamāṇau
अयक्ष्यमाणाः ayakṣyamāṇāḥ
Vocative अयक्ष्यमाण ayakṣyamāṇa
अयक्ष्यमाणौ ayakṣyamāṇau
अयक्ष्यमाणाः ayakṣyamāṇāḥ
Accusative अयक्ष्यमाणम् ayakṣyamāṇam
अयक्ष्यमाणौ ayakṣyamāṇau
अयक्ष्यमाणान् ayakṣyamāṇān
Instrumental अयक्ष्यमाणेन ayakṣyamāṇena
अयक्ष्यमाणाभ्याम् ayakṣyamāṇābhyām
अयक्ष्यमाणैः ayakṣyamāṇaiḥ
Dative अयक्ष्यमाणाय ayakṣyamāṇāya
अयक्ष्यमाणाभ्याम् ayakṣyamāṇābhyām
अयक्ष्यमाणेभ्यः ayakṣyamāṇebhyaḥ
Ablative अयक्ष्यमाणात् ayakṣyamāṇāt
अयक्ष्यमाणाभ्याम् ayakṣyamāṇābhyām
अयक्ष्यमाणेभ्यः ayakṣyamāṇebhyaḥ
Genitive अयक्ष्यमाणस्य ayakṣyamāṇasya
अयक्ष्यमाणयोः ayakṣyamāṇayoḥ
अयक्ष्यमाणानाम् ayakṣyamāṇānām
Locative अयक्ष्यमाणे ayakṣyamāṇe
अयक्ष्यमाणयोः ayakṣyamāṇayoḥ
अयक्ष्यमाणेषु ayakṣyamāṇeṣu