| Singular | Dual | Plural |
Nominative |
अयक्ष्यमाणः
ayakṣyamāṇaḥ
|
अयक्ष्यमाणौ
ayakṣyamāṇau
|
अयक्ष्यमाणाः
ayakṣyamāṇāḥ
|
Vocative |
अयक्ष्यमाण
ayakṣyamāṇa
|
अयक्ष्यमाणौ
ayakṣyamāṇau
|
अयक्ष्यमाणाः
ayakṣyamāṇāḥ
|
Accusative |
अयक्ष्यमाणम्
ayakṣyamāṇam
|
अयक्ष्यमाणौ
ayakṣyamāṇau
|
अयक्ष्यमाणान्
ayakṣyamāṇān
|
Instrumental |
अयक्ष्यमाणेन
ayakṣyamāṇena
|
अयक्ष्यमाणाभ्याम्
ayakṣyamāṇābhyām
|
अयक्ष्यमाणैः
ayakṣyamāṇaiḥ
|
Dative |
अयक्ष्यमाणाय
ayakṣyamāṇāya
|
अयक्ष्यमाणाभ्याम्
ayakṣyamāṇābhyām
|
अयक्ष्यमाणेभ्यः
ayakṣyamāṇebhyaḥ
|
Ablative |
अयक्ष्यमाणात्
ayakṣyamāṇāt
|
अयक्ष्यमाणाभ्याम्
ayakṣyamāṇābhyām
|
अयक्ष्यमाणेभ्यः
ayakṣyamāṇebhyaḥ
|
Genitive |
अयक्ष्यमाणस्य
ayakṣyamāṇasya
|
अयक्ष्यमाणयोः
ayakṣyamāṇayoḥ
|
अयक्ष्यमाणानाम्
ayakṣyamāṇānām
|
Locative |
अयक्ष्यमाणे
ayakṣyamāṇe
|
अयक्ष्यमाणयोः
ayakṣyamāṇayoḥ
|
अयक्ष्यमाणेषु
ayakṣyamāṇeṣu
|