| Singular | Dual | Plural |
Nominativo |
अयक्ष्यमाणः
ayakṣyamāṇaḥ
|
अयक्ष्यमाणौ
ayakṣyamāṇau
|
अयक्ष्यमाणाः
ayakṣyamāṇāḥ
|
Vocativo |
अयक्ष्यमाण
ayakṣyamāṇa
|
अयक्ष्यमाणौ
ayakṣyamāṇau
|
अयक्ष्यमाणाः
ayakṣyamāṇāḥ
|
Acusativo |
अयक्ष्यमाणम्
ayakṣyamāṇam
|
अयक्ष्यमाणौ
ayakṣyamāṇau
|
अयक्ष्यमाणान्
ayakṣyamāṇān
|
Instrumental |
अयक्ष्यमाणेन
ayakṣyamāṇena
|
अयक्ष्यमाणाभ्याम्
ayakṣyamāṇābhyām
|
अयक्ष्यमाणैः
ayakṣyamāṇaiḥ
|
Dativo |
अयक्ष्यमाणाय
ayakṣyamāṇāya
|
अयक्ष्यमाणाभ्याम्
ayakṣyamāṇābhyām
|
अयक्ष्यमाणेभ्यः
ayakṣyamāṇebhyaḥ
|
Ablativo |
अयक्ष्यमाणात्
ayakṣyamāṇāt
|
अयक्ष्यमाणाभ्याम्
ayakṣyamāṇābhyām
|
अयक्ष्यमाणेभ्यः
ayakṣyamāṇebhyaḥ
|
Genitivo |
अयक्ष्यमाणस्य
ayakṣyamāṇasya
|
अयक्ष्यमाणयोः
ayakṣyamāṇayoḥ
|
अयक्ष्यमाणानाम्
ayakṣyamāṇānām
|
Locativo |
अयक्ष्यमाणे
ayakṣyamāṇe
|
अयक्ष्यमाणयोः
ayakṣyamāṇayoḥ
|
अयक्ष्यमाणेषु
ayakṣyamāṇeṣu
|