Sanskrit tools

Sanskrit declension


Declension of अयक्ष्यमाणा ayakṣyamāṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयक्ष्यमाणा ayakṣyamāṇā
अयक्ष्यमाणे ayakṣyamāṇe
अयक्ष्यमाणाः ayakṣyamāṇāḥ
Vocative अयक्ष्यमाणे ayakṣyamāṇe
अयक्ष्यमाणे ayakṣyamāṇe
अयक्ष्यमाणाः ayakṣyamāṇāḥ
Accusative अयक्ष्यमाणाम् ayakṣyamāṇām
अयक्ष्यमाणे ayakṣyamāṇe
अयक्ष्यमाणाः ayakṣyamāṇāḥ
Instrumental अयक्ष्यमाणया ayakṣyamāṇayā
अयक्ष्यमाणाभ्याम् ayakṣyamāṇābhyām
अयक्ष्यमाणाभिः ayakṣyamāṇābhiḥ
Dative अयक्ष्यमाणायै ayakṣyamāṇāyai
अयक्ष्यमाणाभ्याम् ayakṣyamāṇābhyām
अयक्ष्यमाणाभ्यः ayakṣyamāṇābhyaḥ
Ablative अयक्ष्यमाणायाः ayakṣyamāṇāyāḥ
अयक्ष्यमाणाभ्याम् ayakṣyamāṇābhyām
अयक्ष्यमाणाभ्यः ayakṣyamāṇābhyaḥ
Genitive अयक्ष्यमाणायाः ayakṣyamāṇāyāḥ
अयक्ष्यमाणयोः ayakṣyamāṇayoḥ
अयक्ष्यमाणानाम् ayakṣyamāṇānām
Locative अयक्ष्यमाणायाम् ayakṣyamāṇāyām
अयक्ष्यमाणयोः ayakṣyamāṇayoḥ
अयक्ष्यमाणासु ayakṣyamāṇāsu