| Singular | Dual | Plural |
Nominativo |
अयक्ष्यमाणा
ayakṣyamāṇā
|
अयक्ष्यमाणे
ayakṣyamāṇe
|
अयक्ष्यमाणाः
ayakṣyamāṇāḥ
|
Vocativo |
अयक्ष्यमाणे
ayakṣyamāṇe
|
अयक्ष्यमाणे
ayakṣyamāṇe
|
अयक्ष्यमाणाः
ayakṣyamāṇāḥ
|
Acusativo |
अयक्ष्यमाणाम्
ayakṣyamāṇām
|
अयक्ष्यमाणे
ayakṣyamāṇe
|
अयक्ष्यमाणाः
ayakṣyamāṇāḥ
|
Instrumental |
अयक्ष्यमाणया
ayakṣyamāṇayā
|
अयक्ष्यमाणाभ्याम्
ayakṣyamāṇābhyām
|
अयक्ष्यमाणाभिः
ayakṣyamāṇābhiḥ
|
Dativo |
अयक्ष्यमाणायै
ayakṣyamāṇāyai
|
अयक्ष्यमाणाभ्याम्
ayakṣyamāṇābhyām
|
अयक्ष्यमाणाभ्यः
ayakṣyamāṇābhyaḥ
|
Ablativo |
अयक्ष्यमाणायाः
ayakṣyamāṇāyāḥ
|
अयक्ष्यमाणाभ्याम्
ayakṣyamāṇābhyām
|
अयक्ष्यमाणाभ्यः
ayakṣyamāṇābhyaḥ
|
Genitivo |
अयक्ष्यमाणायाः
ayakṣyamāṇāyāḥ
|
अयक्ष्यमाणयोः
ayakṣyamāṇayoḥ
|
अयक्ष्यमाणानाम्
ayakṣyamāṇānām
|
Locativo |
अयक्ष्यमाणायाम्
ayakṣyamāṇāyām
|
अयक्ष्यमाणयोः
ayakṣyamāṇayoḥ
|
अयक्ष्यमाणासु
ayakṣyamāṇāsu
|