Singular | Dual | Plural | |
Nominative |
अयजुः
ayajuḥ |
अयजुषी
ayajuṣī |
अयजूंषि
ayajūṁṣi |
Vocative |
अयजुः
ayajuḥ |
अयजुषी
ayajuṣī |
अयजूंषि
ayajūṁṣi |
Accusative |
अयजुः
ayajuḥ |
अयजुषी
ayajuṣī |
अयजूंषि
ayajūṁṣi |
Instrumental |
अयजुषा
ayajuṣā |
अयजुर्भ्याम्
ayajurbhyām |
अयजुर्भिः
ayajurbhiḥ |
Dative |
अयजुषे
ayajuṣe |
अयजुर्भ्याम्
ayajurbhyām |
अयजुर्भ्यः
ayajurbhyaḥ |
Ablative |
अयजुषः
ayajuṣaḥ |
अयजुर्भ्याम्
ayajurbhyām |
अयजुर्भ्यः
ayajurbhyaḥ |
Genitive |
अयजुषः
ayajuṣaḥ |
अयजुषोः
ayajuṣoḥ |
अयजुषाम्
ayajuṣām |
Locative |
अयजुषि
ayajuṣi |
अयजुषोः
ayajuṣoḥ |
अयजुःषु
ayajuḥṣu अयजुष्षु ayajuṣṣu |