Singular | Dual | Plural | |
Nominativo |
अयजुः
ayajuḥ |
अयजुषी
ayajuṣī |
अयजूंषि
ayajūṁṣi |
Vocativo |
अयजुः
ayajuḥ |
अयजुषी
ayajuṣī |
अयजूंषि
ayajūṁṣi |
Acusativo |
अयजुः
ayajuḥ |
अयजुषी
ayajuṣī |
अयजूंषि
ayajūṁṣi |
Instrumental |
अयजुषा
ayajuṣā |
अयजुर्भ्याम्
ayajurbhyām |
अयजुर्भिः
ayajurbhiḥ |
Dativo |
अयजुषे
ayajuṣe |
अयजुर्भ्याम्
ayajurbhyām |
अयजुर्भ्यः
ayajurbhyaḥ |
Ablativo |
अयजुषः
ayajuṣaḥ |
अयजुर्भ्याम्
ayajurbhyām |
अयजुर्भ्यः
ayajurbhyaḥ |
Genitivo |
अयजुषः
ayajuṣaḥ |
अयजुषोः
ayajuṣoḥ |
अयजुषाम्
ayajuṣām |
Locativo |
अयजुषि
ayajuṣi |
अयजुषोः
ayajuṣoḥ |
अयजुःषु
ayajuḥṣu अयजुष्षु ayajuṣṣu |