Sanskrit tools

Sanskrit declension


Declension of अयजुष्कृता ayajuṣkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयजुष्कृता ayajuṣkṛtā
अयजुष्कृते ayajuṣkṛte
अयजुष्कृताः ayajuṣkṛtāḥ
Vocative अयजुष्कृते ayajuṣkṛte
अयजुष्कृते ayajuṣkṛte
अयजुष्कृताः ayajuṣkṛtāḥ
Accusative अयजुष्कृताम् ayajuṣkṛtām
अयजुष्कृते ayajuṣkṛte
अयजुष्कृताः ayajuṣkṛtāḥ
Instrumental अयजुष्कृतया ayajuṣkṛtayā
अयजुष्कृताभ्याम् ayajuṣkṛtābhyām
अयजुष्कृताभिः ayajuṣkṛtābhiḥ
Dative अयजुष्कृतायै ayajuṣkṛtāyai
अयजुष्कृताभ्याम् ayajuṣkṛtābhyām
अयजुष्कृताभ्यः ayajuṣkṛtābhyaḥ
Ablative अयजुष्कृतायाः ayajuṣkṛtāyāḥ
अयजुष्कृताभ्याम् ayajuṣkṛtābhyām
अयजुष्कृताभ्यः ayajuṣkṛtābhyaḥ
Genitive अयजुष्कृतायाः ayajuṣkṛtāyāḥ
अयजुष्कृतयोः ayajuṣkṛtayoḥ
अयजुष्कृतानाम् ayajuṣkṛtānām
Locative अयजुष्कृतायाम् ayajuṣkṛtāyām
अयजुष्कृतयोः ayajuṣkṛtayoḥ
अयजुष्कृतासु ayajuṣkṛtāsu