| Singular | Dual | Plural |
Nominativo |
अयजुष्कृता
ayajuṣkṛtā
|
अयजुष्कृते
ayajuṣkṛte
|
अयजुष्कृताः
ayajuṣkṛtāḥ
|
Vocativo |
अयजुष्कृते
ayajuṣkṛte
|
अयजुष्कृते
ayajuṣkṛte
|
अयजुष्कृताः
ayajuṣkṛtāḥ
|
Acusativo |
अयजुष्कृताम्
ayajuṣkṛtām
|
अयजुष्कृते
ayajuṣkṛte
|
अयजुष्कृताः
ayajuṣkṛtāḥ
|
Instrumental |
अयजुष्कृतया
ayajuṣkṛtayā
|
अयजुष्कृताभ्याम्
ayajuṣkṛtābhyām
|
अयजुष्कृताभिः
ayajuṣkṛtābhiḥ
|
Dativo |
अयजुष्कृतायै
ayajuṣkṛtāyai
|
अयजुष्कृताभ्याम्
ayajuṣkṛtābhyām
|
अयजुष्कृताभ्यः
ayajuṣkṛtābhyaḥ
|
Ablativo |
अयजुष्कृतायाः
ayajuṣkṛtāyāḥ
|
अयजुष्कृताभ्याम्
ayajuṣkṛtābhyām
|
अयजुष्कृताभ्यः
ayajuṣkṛtābhyaḥ
|
Genitivo |
अयजुष्कृतायाः
ayajuṣkṛtāyāḥ
|
अयजुष्कृतयोः
ayajuṣkṛtayoḥ
|
अयजुष्कृतानाम्
ayajuṣkṛtānām
|
Locativo |
अयजुष्कृतायाम्
ayajuṣkṛtāyām
|
अयजुष्कृतयोः
ayajuṣkṛtayoḥ
|
अयजुष्कृतासु
ayajuṣkṛtāsu
|