Sanskrit tools

Sanskrit declension


Declension of अयज्ञ ayajña, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयज्ञम् ayajñam
अयज्ञे ayajñe
अयज्ञानि ayajñāni
Vocative अयज्ञ ayajña
अयज्ञे ayajñe
अयज्ञानि ayajñāni
Accusative अयज्ञम् ayajñam
अयज्ञे ayajñe
अयज्ञानि ayajñāni
Instrumental अयज्ञेन ayajñena
अयज्ञाभ्याम् ayajñābhyām
अयज्ञैः ayajñaiḥ
Dative अयज्ञाय ayajñāya
अयज्ञाभ्याम् ayajñābhyām
अयज्ञेभ्यः ayajñebhyaḥ
Ablative अयज्ञात् ayajñāt
अयज्ञाभ्याम् ayajñābhyām
अयज्ञेभ्यः ayajñebhyaḥ
Genitive अयज्ञस्य ayajñasya
अयज्ञयोः ayajñayoḥ
अयज्ञानाम् ayajñānām
Locative अयज्ञे ayajñe
अयज्ञयोः ayajñayoḥ
अयज्ञेषु ayajñeṣu