Singular | Dual | Plural | |
Nominativo |
अयज्ञम्
ayajñam |
अयज्ञे
ayajñe |
अयज्ञानि
ayajñāni |
Vocativo |
अयज्ञ
ayajña |
अयज्ञे
ayajñe |
अयज्ञानि
ayajñāni |
Acusativo |
अयज्ञम्
ayajñam |
अयज्ञे
ayajñe |
अयज्ञानि
ayajñāni |
Instrumental |
अयज्ञेन
ayajñena |
अयज्ञाभ्याम्
ayajñābhyām |
अयज्ञैः
ayajñaiḥ |
Dativo |
अयज्ञाय
ayajñāya |
अयज्ञाभ्याम्
ayajñābhyām |
अयज्ञेभ्यः
ayajñebhyaḥ |
Ablativo |
अयज्ञात्
ayajñāt |
अयज्ञाभ्याम्
ayajñābhyām |
अयज्ञेभ्यः
ayajñebhyaḥ |
Genitivo |
अयज्ञस्य
ayajñasya |
अयज्ञयोः
ayajñayoḥ |
अयज्ञानाम्
ayajñānām |
Locativo |
अयज्ञे
ayajñe |
अयज्ञयोः
ayajñayoḥ |
अयज्ञेषु
ayajñeṣu |