Singular | Dual | Plural | |
Nominative |
अयतत्
ayatat |
अयतती
ayatatī |
अयतन्ति
ayatanti |
Vocative |
अयतत्
ayatat |
अयतती
ayatatī |
अयतन्ति
ayatanti |
Accusative |
अयतत्
ayatat |
अयतती
ayatatī |
अयतन्ति
ayatanti |
Instrumental |
अयतता
ayatatā |
अयतद्भ्याम्
ayatadbhyām |
अयतद्भिः
ayatadbhiḥ |
Dative |
अयतते
ayatate |
अयतद्भ्याम्
ayatadbhyām |
अयतद्भ्यः
ayatadbhyaḥ |
Ablative |
अयततः
ayatataḥ |
अयतद्भ्याम्
ayatadbhyām |
अयतद्भ्यः
ayatadbhyaḥ |
Genitive |
अयततः
ayatataḥ |
अयततोः
ayatatoḥ |
अयतताम्
ayatatām |
Locative |
अयतति
ayatati |
अयततोः
ayatatoḥ |
अयतत्सु
ayatatsu |